Declension table of ?nityaśaṅkitā

Deva

FeminineSingularDualPlural
Nominativenityaśaṅkitā nityaśaṅkite nityaśaṅkitāḥ
Vocativenityaśaṅkite nityaśaṅkite nityaśaṅkitāḥ
Accusativenityaśaṅkitām nityaśaṅkite nityaśaṅkitāḥ
Instrumentalnityaśaṅkitayā nityaśaṅkitābhyām nityaśaṅkitābhiḥ
Dativenityaśaṅkitāyai nityaśaṅkitābhyām nityaśaṅkitābhyaḥ
Ablativenityaśaṅkitāyāḥ nityaśaṅkitābhyām nityaśaṅkitābhyaḥ
Genitivenityaśaṅkitāyāḥ nityaśaṅkitayoḥ nityaśaṅkitānām
Locativenityaśaṅkitāyām nityaśaṅkitayoḥ nityaśaṅkitāsu

Adverb -nityaśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria