Declension table of ?nityayuktā

Deva

FeminineSingularDualPlural
Nominativenityayuktā nityayukte nityayuktāḥ
Vocativenityayukte nityayukte nityayuktāḥ
Accusativenityayuktām nityayukte nityayuktāḥ
Instrumentalnityayuktayā nityayuktābhyām nityayuktābhiḥ
Dativenityayuktāyai nityayuktābhyām nityayuktābhyaḥ
Ablativenityayuktāyāḥ nityayuktābhyām nityayuktābhyaḥ
Genitivenityayuktāyāḥ nityayuktayoḥ nityayuktānām
Locativenityayuktāyām nityayuktayoḥ nityayuktāsu

Adverb -nityayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria