Declension table of ?nityayukta

Deva

MasculineSingularDualPlural
Nominativenityayuktaḥ nityayuktau nityayuktāḥ
Vocativenityayukta nityayuktau nityayuktāḥ
Accusativenityayuktam nityayuktau nityayuktān
Instrumentalnityayuktena nityayuktābhyām nityayuktaiḥ nityayuktebhiḥ
Dativenityayuktāya nityayuktābhyām nityayuktebhyaḥ
Ablativenityayuktāt nityayuktābhyām nityayuktebhyaḥ
Genitivenityayuktasya nityayuktayoḥ nityayuktānām
Locativenityayukte nityayuktayoḥ nityayukteṣu

Compound nityayukta -

Adverb -nityayuktam -nityayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria