Declension table of ?nityayauvana

Deva

NeuterSingularDualPlural
Nominativenityayauvanam nityayauvane nityayauvanāni
Vocativenityayauvana nityayauvane nityayauvanāni
Accusativenityayauvanam nityayauvane nityayauvanāni
Instrumentalnityayauvanena nityayauvanābhyām nityayauvanaiḥ
Dativenityayauvanāya nityayauvanābhyām nityayauvanebhyaḥ
Ablativenityayauvanāt nityayauvanābhyām nityayauvanebhyaḥ
Genitivenityayauvanasya nityayauvanayoḥ nityayauvanānām
Locativenityayauvane nityayauvanayoḥ nityayauvaneṣu

Compound nityayauvana -

Adverb -nityayauvanam -nityayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria