Declension table of ?nityavyaya

Deva

NeuterSingularDualPlural
Nominativenityavyayam nityavyaye nityavyayāni
Vocativenityavyaya nityavyaye nityavyayāni
Accusativenityavyayam nityavyaye nityavyayāni
Instrumentalnityavyayena nityavyayābhyām nityavyayaiḥ
Dativenityavyayāya nityavyayābhyām nityavyayebhyaḥ
Ablativenityavyayāt nityavyayābhyām nityavyayebhyaḥ
Genitivenityavyayasya nityavyayayoḥ nityavyayānām
Locativenityavyaye nityavyayayoḥ nityavyayeṣu

Compound nityavyaya -

Adverb -nityavyayam -nityavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria