Declension table of ?nityavyaya

Deva

MasculineSingularDualPlural
Nominativenityavyayaḥ nityavyayau nityavyayāḥ
Vocativenityavyaya nityavyayau nityavyayāḥ
Accusativenityavyayam nityavyayau nityavyayān
Instrumentalnityavyayena nityavyayābhyām nityavyayaiḥ nityavyayebhiḥ
Dativenityavyayāya nityavyayābhyām nityavyayebhyaḥ
Ablativenityavyayāt nityavyayābhyām nityavyayebhyaḥ
Genitivenityavyayasya nityavyayayoḥ nityavyayānām
Locativenityavyaye nityavyayayoḥ nityavyayeṣu

Compound nityavyaya -

Adverb -nityavyayam -nityavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria