Declension table of ?nityavatsā

Deva

FeminineSingularDualPlural
Nominativenityavatsā nityavatse nityavatsāḥ
Vocativenityavatse nityavatse nityavatsāḥ
Accusativenityavatsām nityavatse nityavatsāḥ
Instrumentalnityavatsayā nityavatsābhyām nityavatsābhiḥ
Dativenityavatsāyai nityavatsābhyām nityavatsābhyaḥ
Ablativenityavatsāyāḥ nityavatsābhyām nityavatsābhyaḥ
Genitivenityavatsāyāḥ nityavatsayoḥ nityavatsānām
Locativenityavatsāyām nityavatsayoḥ nityavatsāsu

Adverb -nityavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria