Declension table of ?nityavatsa

Deva

NeuterSingularDualPlural
Nominativenityavatsam nityavatse nityavatsāni
Vocativenityavatsa nityavatse nityavatsāni
Accusativenityavatsam nityavatse nityavatsāni
Instrumentalnityavatsena nityavatsābhyām nityavatsaiḥ
Dativenityavatsāya nityavatsābhyām nityavatsebhyaḥ
Ablativenityavatsāt nityavatsābhyām nityavatsebhyaḥ
Genitivenityavatsasya nityavatsayoḥ nityavatsānām
Locativenityavatse nityavatsayoḥ nityavatseṣu

Compound nityavatsa -

Adverb -nityavatsam -nityavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria