Declension table of ?nityavatsa

Deva

MasculineSingularDualPlural
Nominativenityavatsaḥ nityavatsau nityavatsāḥ
Vocativenityavatsa nityavatsau nityavatsāḥ
Accusativenityavatsam nityavatsau nityavatsān
Instrumentalnityavatsena nityavatsābhyām nityavatsaiḥ nityavatsebhiḥ
Dativenityavatsāya nityavatsābhyām nityavatsebhyaḥ
Ablativenityavatsāt nityavatsābhyām nityavatsebhyaḥ
Genitivenityavatsasya nityavatsayoḥ nityavatsānām
Locativenityavatse nityavatsayoḥ nityavatseṣu

Compound nityavatsa -

Adverb -nityavatsam -nityavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria