Declension table of ?nityavaikuṇṭha

Deva

MasculineSingularDualPlural
Nominativenityavaikuṇṭhaḥ nityavaikuṇṭhau nityavaikuṇṭhāḥ
Vocativenityavaikuṇṭha nityavaikuṇṭhau nityavaikuṇṭhāḥ
Accusativenityavaikuṇṭham nityavaikuṇṭhau nityavaikuṇṭhān
Instrumentalnityavaikuṇṭhena nityavaikuṇṭhābhyām nityavaikuṇṭhaiḥ nityavaikuṇṭhebhiḥ
Dativenityavaikuṇṭhāya nityavaikuṇṭhābhyām nityavaikuṇṭhebhyaḥ
Ablativenityavaikuṇṭhāt nityavaikuṇṭhābhyām nityavaikuṇṭhebhyaḥ
Genitivenityavaikuṇṭhasya nityavaikuṇṭhayoḥ nityavaikuṇṭhānām
Locativenityavaikuṇṭhe nityavaikuṇṭhayoḥ nityavaikuṇṭheṣu

Compound nityavaikuṇṭha -

Adverb -nityavaikuṇṭham -nityavaikuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria