Declension table of nityatā

Deva

FeminineSingularDualPlural
Nominativenityatā nityate nityatāḥ
Vocativenityate nityate nityatāḥ
Accusativenityatām nityate nityatāḥ
Instrumentalnityatayā nityatābhyām nityatābhiḥ
Dativenityatāyai nityatābhyām nityatābhyaḥ
Ablativenityatāyāḥ nityatābhyām nityatābhyaḥ
Genitivenityatāyāḥ nityatayoḥ nityatānām
Locativenityatāyām nityatayoḥ nityatāsu

Adverb -nityatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria