Declension table of ?nityasvādhyāyitā

Deva

FeminineSingularDualPlural
Nominativenityasvādhyāyitā nityasvādhyāyite nityasvādhyāyitāḥ
Vocativenityasvādhyāyite nityasvādhyāyite nityasvādhyāyitāḥ
Accusativenityasvādhyāyitām nityasvādhyāyite nityasvādhyāyitāḥ
Instrumentalnityasvādhyāyitayā nityasvādhyāyitābhyām nityasvādhyāyitābhiḥ
Dativenityasvādhyāyitāyai nityasvādhyāyitābhyām nityasvādhyāyitābhyaḥ
Ablativenityasvādhyāyitāyāḥ nityasvādhyāyitābhyām nityasvādhyāyitābhyaḥ
Genitivenityasvādhyāyitāyāḥ nityasvādhyāyitayoḥ nityasvādhyāyitānām
Locativenityasvādhyāyitāyām nityasvādhyāyitayoḥ nityasvādhyāyitāsu

Adverb -nityasvādhyāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria