Declension table of ?nityasvādhyāyin

Deva

NeuterSingularDualPlural
Nominativenityasvādhyāyi nityasvādhyāyinī nityasvādhyāyīni
Vocativenityasvādhyāyin nityasvādhyāyi nityasvādhyāyinī nityasvādhyāyīni
Accusativenityasvādhyāyi nityasvādhyāyinī nityasvādhyāyīni
Instrumentalnityasvādhyāyinā nityasvādhyāyibhyām nityasvādhyāyibhiḥ
Dativenityasvādhyāyine nityasvādhyāyibhyām nityasvādhyāyibhyaḥ
Ablativenityasvādhyāyinaḥ nityasvādhyāyibhyām nityasvādhyāyibhyaḥ
Genitivenityasvādhyāyinaḥ nityasvādhyāyinoḥ nityasvādhyāyinām
Locativenityasvādhyāyini nityasvādhyāyinoḥ nityasvādhyāyiṣu

Compound nityasvādhyāyi -

Adverb -nityasvādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria