Declension table of ?nityastha

Deva

NeuterSingularDualPlural
Nominativenityastham nityasthe nityasthāni
Vocativenityastha nityasthe nityasthāni
Accusativenityastham nityasthe nityasthāni
Instrumentalnityasthena nityasthābhyām nityasthaiḥ
Dativenityasthāya nityasthābhyām nityasthebhyaḥ
Ablativenityasthāt nityasthābhyām nityasthebhyaḥ
Genitivenityasthasya nityasthayoḥ nityasthānām
Locativenityasthe nityasthayoḥ nityastheṣu

Compound nityastha -

Adverb -nityastham -nityasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria