Declension table of ?nityasiddha

Deva

NeuterSingularDualPlural
Nominativenityasiddham nityasiddhe nityasiddhāni
Vocativenityasiddha nityasiddhe nityasiddhāni
Accusativenityasiddham nityasiddhe nityasiddhāni
Instrumentalnityasiddhena nityasiddhābhyām nityasiddhaiḥ
Dativenityasiddhāya nityasiddhābhyām nityasiddhebhyaḥ
Ablativenityasiddhāt nityasiddhābhyām nityasiddhebhyaḥ
Genitivenityasiddhasya nityasiddhayoḥ nityasiddhānām
Locativenityasiddhe nityasiddhayoḥ nityasiddheṣu

Compound nityasiddha -

Adverb -nityasiddham -nityasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria