Declension table of ?nityasiddha

Deva

MasculineSingularDualPlural
Nominativenityasiddhaḥ nityasiddhau nityasiddhāḥ
Vocativenityasiddha nityasiddhau nityasiddhāḥ
Accusativenityasiddham nityasiddhau nityasiddhān
Instrumentalnityasiddhena nityasiddhābhyām nityasiddhaiḥ nityasiddhebhiḥ
Dativenityasiddhāya nityasiddhābhyām nityasiddhebhyaḥ
Ablativenityasiddhāt nityasiddhābhyām nityasiddhebhyaḥ
Genitivenityasiddhasya nityasiddhayoḥ nityasiddhānām
Locativenityasiddhe nityasiddhayoḥ nityasiddheṣu

Compound nityasiddha -

Adverb -nityasiddham -nityasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria