Declension table of ?nityasevaka

Deva

NeuterSingularDualPlural
Nominativenityasevakam nityasevake nityasevakāni
Vocativenityasevaka nityasevake nityasevakāni
Accusativenityasevakam nityasevake nityasevakāni
Instrumentalnityasevakena nityasevakābhyām nityasevakaiḥ
Dativenityasevakāya nityasevakābhyām nityasevakebhyaḥ
Ablativenityasevakāt nityasevakābhyām nityasevakebhyaḥ
Genitivenityasevakasya nityasevakayoḥ nityasevakānām
Locativenityasevake nityasevakayoḥ nityasevakeṣu

Compound nityasevaka -

Adverb -nityasevakam -nityasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria