Declension table of ?nityasannyāsin

Deva

MasculineSingularDualPlural
Nominativenityasannyāsī nityasannyāsinau nityasannyāsinaḥ
Vocativenityasannyāsin nityasannyāsinau nityasannyāsinaḥ
Accusativenityasannyāsinam nityasannyāsinau nityasannyāsinaḥ
Instrumentalnityasannyāsinā nityasannyāsibhyām nityasannyāsibhiḥ
Dativenityasannyāsine nityasannyāsibhyām nityasannyāsibhyaḥ
Ablativenityasannyāsinaḥ nityasannyāsibhyām nityasannyāsibhyaḥ
Genitivenityasannyāsinaḥ nityasannyāsinoḥ nityasannyāsinām
Locativenityasannyāsini nityasannyāsinoḥ nityasannyāsiṣu

Compound nityasannyāsi -

Adverb -nityasannyāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria