Declension table of ?nityasaṃhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativenityasaṃhṛṣṭā nityasaṃhṛṣṭe nityasaṃhṛṣṭāḥ
Vocativenityasaṃhṛṣṭe nityasaṃhṛṣṭe nityasaṃhṛṣṭāḥ
Accusativenityasaṃhṛṣṭām nityasaṃhṛṣṭe nityasaṃhṛṣṭāḥ
Instrumentalnityasaṃhṛṣṭayā nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭābhiḥ
Dativenityasaṃhṛṣṭāyai nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭābhyaḥ
Ablativenityasaṃhṛṣṭāyāḥ nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭābhyaḥ
Genitivenityasaṃhṛṣṭāyāḥ nityasaṃhṛṣṭayoḥ nityasaṃhṛṣṭānām
Locativenityasaṃhṛṣṭāyām nityasaṃhṛṣṭayoḥ nityasaṃhṛṣṭāsu

Adverb -nityasaṃhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria