Declension table of ?nityasaṃhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenityasaṃhṛṣṭam nityasaṃhṛṣṭe nityasaṃhṛṣṭāni
Vocativenityasaṃhṛṣṭa nityasaṃhṛṣṭe nityasaṃhṛṣṭāni
Accusativenityasaṃhṛṣṭam nityasaṃhṛṣṭe nityasaṃhṛṣṭāni
Instrumentalnityasaṃhṛṣṭena nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭaiḥ
Dativenityasaṃhṛṣṭāya nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭebhyaḥ
Ablativenityasaṃhṛṣṭāt nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭebhyaḥ
Genitivenityasaṃhṛṣṭasya nityasaṃhṛṣṭayoḥ nityasaṃhṛṣṭānām
Locativenityasaṃhṛṣṭe nityasaṃhṛṣṭayoḥ nityasaṃhṛṣṭeṣu

Compound nityasaṃhṛṣṭa -

Adverb -nityasaṃhṛṣṭam -nityasaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria