Declension table of ?nityapūjāyantra

Deva

NeuterSingularDualPlural
Nominativenityapūjāyantram nityapūjāyantre nityapūjāyantrāṇi
Vocativenityapūjāyantra nityapūjāyantre nityapūjāyantrāṇi
Accusativenityapūjāyantram nityapūjāyantre nityapūjāyantrāṇi
Instrumentalnityapūjāyantreṇa nityapūjāyantrābhyām nityapūjāyantraiḥ
Dativenityapūjāyantrāya nityapūjāyantrābhyām nityapūjāyantrebhyaḥ
Ablativenityapūjāyantrāt nityapūjāyantrābhyām nityapūjāyantrebhyaḥ
Genitivenityapūjāyantrasya nityapūjāyantrayoḥ nityapūjāyantrāṇām
Locativenityapūjāyantre nityapūjāyantrayoḥ nityapūjāyantreṣu

Compound nityapūjāyantra -

Adverb -nityapūjāyantram -nityapūjāyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria