Declension table of ?nityapuṣṭā

Deva

FeminineSingularDualPlural
Nominativenityapuṣṭā nityapuṣṭe nityapuṣṭāḥ
Vocativenityapuṣṭe nityapuṣṭe nityapuṣṭāḥ
Accusativenityapuṣṭām nityapuṣṭe nityapuṣṭāḥ
Instrumentalnityapuṣṭayā nityapuṣṭābhyām nityapuṣṭābhiḥ
Dativenityapuṣṭāyai nityapuṣṭābhyām nityapuṣṭābhyaḥ
Ablativenityapuṣṭāyāḥ nityapuṣṭābhyām nityapuṣṭābhyaḥ
Genitivenityapuṣṭāyāḥ nityapuṣṭayoḥ nityapuṣṭānām
Locativenityapuṣṭāyām nityapuṣṭayoḥ nityapuṣṭāsu

Adverb -nityapuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria