Declension table of ?nityapuṣṭa

Deva

NeuterSingularDualPlural
Nominativenityapuṣṭam nityapuṣṭe nityapuṣṭāni
Vocativenityapuṣṭa nityapuṣṭe nityapuṣṭāni
Accusativenityapuṣṭam nityapuṣṭe nityapuṣṭāni
Instrumentalnityapuṣṭena nityapuṣṭābhyām nityapuṣṭaiḥ
Dativenityapuṣṭāya nityapuṣṭābhyām nityapuṣṭebhyaḥ
Ablativenityapuṣṭāt nityapuṣṭābhyām nityapuṣṭebhyaḥ
Genitivenityapuṣṭasya nityapuṣṭayoḥ nityapuṣṭānām
Locativenityapuṣṭe nityapuṣṭayoḥ nityapuṣṭeṣu

Compound nityapuṣṭa -

Adverb -nityapuṣṭam -nityapuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria