Declension table of ?nityanātha

Deva

MasculineSingularDualPlural
Nominativenityanāthaḥ nityanāthau nityanāthāḥ
Vocativenityanātha nityanāthau nityanāthāḥ
Accusativenityanātham nityanāthau nityanāthān
Instrumentalnityanāthena nityanāthābhyām nityanāthaiḥ nityanāthebhiḥ
Dativenityanāthāya nityanāthābhyām nityanāthebhyaḥ
Ablativenityanāthāt nityanāthābhyām nityanāthebhyaḥ
Genitivenityanāthasya nityanāthayoḥ nityanāthānām
Locativenityanāthe nityanāthayoḥ nityanātheṣu

Compound nityanātha -

Adverb -nityanātham -nityanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria