Declension table of ?nityalīlāsthāpanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nityalīlāsthāpanam | nityalīlāsthāpane | nityalīlāsthāpanāni |
Vocative | nityalīlāsthāpana | nityalīlāsthāpane | nityalīlāsthāpanāni |
Accusative | nityalīlāsthāpanam | nityalīlāsthāpane | nityalīlāsthāpanāni |
Instrumental | nityalīlāsthāpanena | nityalīlāsthāpanābhyām | nityalīlāsthāpanaiḥ |
Dative | nityalīlāsthāpanāya | nityalīlāsthāpanābhyām | nityalīlāsthāpanebhyaḥ |
Ablative | nityalīlāsthāpanāt | nityalīlāsthāpanābhyām | nityalīlāsthāpanebhyaḥ |
Genitive | nityalīlāsthāpanasya | nityalīlāsthāpanayoḥ | nityalīlāsthāpanānām |
Locative | nityalīlāsthāpane | nityalīlāsthāpanayoḥ | nityalīlāsthāpaneṣu |