Declension table of ?nityakarmaprakāśikā

Deva

FeminineSingularDualPlural
Nominativenityakarmaprakāśikā nityakarmaprakāśike nityakarmaprakāśikāḥ
Vocativenityakarmaprakāśike nityakarmaprakāśike nityakarmaprakāśikāḥ
Accusativenityakarmaprakāśikām nityakarmaprakāśike nityakarmaprakāśikāḥ
Instrumentalnityakarmaprakāśikayā nityakarmaprakāśikābhyām nityakarmaprakāśikābhiḥ
Dativenityakarmaprakāśikāyai nityakarmaprakāśikābhyām nityakarmaprakāśikābhyaḥ
Ablativenityakarmaprakāśikāyāḥ nityakarmaprakāśikābhyām nityakarmaprakāśikābhyaḥ
Genitivenityakarmaprakāśikāyāḥ nityakarmaprakāśikayoḥ nityakarmaprakāśikānām
Locativenityakarmaprakāśikāyām nityakarmaprakāśikayoḥ nityakarmaprakāśikāsu

Adverb -nityakarmaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria