Declension table of ?nityakarmapaddhati

Deva

FeminineSingularDualPlural
Nominativenityakarmapaddhatiḥ nityakarmapaddhatī nityakarmapaddhatayaḥ
Vocativenityakarmapaddhate nityakarmapaddhatī nityakarmapaddhatayaḥ
Accusativenityakarmapaddhatim nityakarmapaddhatī nityakarmapaddhatīḥ
Instrumentalnityakarmapaddhatyā nityakarmapaddhatibhyām nityakarmapaddhatibhiḥ
Dativenityakarmapaddhatyai nityakarmapaddhataye nityakarmapaddhatibhyām nityakarmapaddhatibhyaḥ
Ablativenityakarmapaddhatyāḥ nityakarmapaddhateḥ nityakarmapaddhatibhyām nityakarmapaddhatibhyaḥ
Genitivenityakarmapaddhatyāḥ nityakarmapaddhateḥ nityakarmapaddhatyoḥ nityakarmapaddhatīnām
Locativenityakarmapaddhatyām nityakarmapaddhatau nityakarmapaddhatyoḥ nityakarmapaddhatiṣu

Compound nityakarmapaddhati -

Adverb -nityakarmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria