Declension table of ?nityakṛtya

Deva

NeuterSingularDualPlural
Nominativenityakṛtyam nityakṛtye nityakṛtyāni
Vocativenityakṛtya nityakṛtye nityakṛtyāni
Accusativenityakṛtyam nityakṛtye nityakṛtyāni
Instrumentalnityakṛtyena nityakṛtyābhyām nityakṛtyaiḥ
Dativenityakṛtyāya nityakṛtyābhyām nityakṛtyebhyaḥ
Ablativenityakṛtyāt nityakṛtyābhyām nityakṛtyebhyaḥ
Genitivenityakṛtyasya nityakṛtyayoḥ nityakṛtyānām
Locativenityakṛtye nityakṛtyayoḥ nityakṛtyeṣu

Compound nityakṛtya -

Adverb -nityakṛtyam -nityakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria