Declension table of ?nityajapavidhāna

Deva

NeuterSingularDualPlural
Nominativenityajapavidhānam nityajapavidhāne nityajapavidhānāni
Vocativenityajapavidhāna nityajapavidhāne nityajapavidhānāni
Accusativenityajapavidhānam nityajapavidhāne nityajapavidhānāni
Instrumentalnityajapavidhānena nityajapavidhānābhyām nityajapavidhānaiḥ
Dativenityajapavidhānāya nityajapavidhānābhyām nityajapavidhānebhyaḥ
Ablativenityajapavidhānāt nityajapavidhānābhyām nityajapavidhānebhyaḥ
Genitivenityajapavidhānasya nityajapavidhānayoḥ nityajapavidhānānām
Locativenityajapavidhāne nityajapavidhānayoḥ nityajapavidhāneṣu

Compound nityajapavidhāna -

Adverb -nityajapavidhānam -nityajapavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria