Declension table of ?nityajātā

Deva

FeminineSingularDualPlural
Nominativenityajātā nityajāte nityajātāḥ
Vocativenityajāte nityajāte nityajātāḥ
Accusativenityajātām nityajāte nityajātāḥ
Instrumentalnityajātayā nityajātābhyām nityajātābhiḥ
Dativenityajātāyai nityajātābhyām nityajātābhyaḥ
Ablativenityajātāyāḥ nityajātābhyām nityajātābhyaḥ
Genitivenityajātāyāḥ nityajātayoḥ nityajātānām
Locativenityajātāyām nityajātayoḥ nityajātāsu

Adverb -nityajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria