Declension table of ?nityajāta

Deva

NeuterSingularDualPlural
Nominativenityajātam nityajāte nityajātāni
Vocativenityajāta nityajāte nityajātāni
Accusativenityajātam nityajāte nityajātāni
Instrumentalnityajātena nityajātābhyām nityajātaiḥ
Dativenityajātāya nityajātābhyām nityajātebhyaḥ
Ablativenityajātāt nityajātābhyām nityajātebhyaḥ
Genitivenityajātasya nityajātayoḥ nityajātānām
Locativenityajāte nityajātayoḥ nityajāteṣu

Compound nityajāta -

Adverb -nityajātam -nityajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria