Declension table of ?nityahomavidhi

Deva

MasculineSingularDualPlural
Nominativenityahomavidhiḥ nityahomavidhī nityahomavidhayaḥ
Vocativenityahomavidhe nityahomavidhī nityahomavidhayaḥ
Accusativenityahomavidhim nityahomavidhī nityahomavidhīn
Instrumentalnityahomavidhinā nityahomavidhibhyām nityahomavidhibhiḥ
Dativenityahomavidhaye nityahomavidhibhyām nityahomavidhibhyaḥ
Ablativenityahomavidheḥ nityahomavidhibhyām nityahomavidhibhyaḥ
Genitivenityahomavidheḥ nityahomavidhyoḥ nityahomavidhīnām
Locativenityahomavidhau nityahomavidhyoḥ nityahomavidhiṣu

Compound nityahomavidhi -

Adverb -nityahomavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria