Declension table of ?nityadāna

Deva

NeuterSingularDualPlural
Nominativenityadānam nityadāne nityadānāni
Vocativenityadāna nityadāne nityadānāni
Accusativenityadānam nityadāne nityadānāni
Instrumentalnityadānena nityadānābhyām nityadānaiḥ
Dativenityadānāya nityadānābhyām nityadānebhyaḥ
Ablativenityadānāt nityadānābhyām nityadānebhyaḥ
Genitivenityadānasya nityadānayoḥ nityadānānām
Locativenityadāne nityadānayoḥ nityadāneṣu

Compound nityadāna -

Adverb -nityadānam -nityadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria