Declension table of ?nityabuddhi

Deva

MasculineSingularDualPlural
Nominativenityabuddhiḥ nityabuddhī nityabuddhayaḥ
Vocativenityabuddhe nityabuddhī nityabuddhayaḥ
Accusativenityabuddhim nityabuddhī nityabuddhīn
Instrumentalnityabuddhinā nityabuddhibhyām nityabuddhibhiḥ
Dativenityabuddhaye nityabuddhibhyām nityabuddhibhyaḥ
Ablativenityabuddheḥ nityabuddhibhyām nityabuddhibhyaḥ
Genitivenityabuddheḥ nityabuddhyoḥ nityabuddhīnām
Locativenityabuddhau nityabuddhyoḥ nityabuddhiṣu

Compound nityabuddhi -

Adverb -nityabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria