Declension table of ?nityabhaktika

Deva

MasculineSingularDualPlural
Nominativenityabhaktikaḥ nityabhaktikau nityabhaktikāḥ
Vocativenityabhaktika nityabhaktikau nityabhaktikāḥ
Accusativenityabhaktikam nityabhaktikau nityabhaktikān
Instrumentalnityabhaktikena nityabhaktikābhyām nityabhaktikaiḥ nityabhaktikebhiḥ
Dativenityabhaktikāya nityabhaktikābhyām nityabhaktikebhyaḥ
Ablativenityabhaktikāt nityabhaktikābhyām nityabhaktikebhyaḥ
Genitivenityabhaktikasya nityabhaktikayoḥ nityabhaktikānām
Locativenityabhaktike nityabhaktikayoḥ nityabhaktikeṣu

Compound nityabhaktika -

Adverb -nityabhaktikam -nityabhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria