Declension table of ?nityabhāva

Deva

MasculineSingularDualPlural
Nominativenityabhāvaḥ nityabhāvau nityabhāvāḥ
Vocativenityabhāva nityabhāvau nityabhāvāḥ
Accusativenityabhāvam nityabhāvau nityabhāvān
Instrumentalnityabhāvena nityabhāvābhyām nityabhāvaiḥ nityabhāvebhiḥ
Dativenityabhāvāya nityabhāvābhyām nityabhāvebhyaḥ
Ablativenityabhāvāt nityabhāvābhyām nityabhāvebhyaḥ
Genitivenityabhāvasya nityabhāvayoḥ nityabhāvānām
Locativenityabhāve nityabhāvayoḥ nityabhāveṣu

Compound nityabhāva -

Adverb -nityabhāvam -nityabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria