Declension table of ?nityārādhanavidhi

Deva

MasculineSingularDualPlural
Nominativenityārādhanavidhiḥ nityārādhanavidhī nityārādhanavidhayaḥ
Vocativenityārādhanavidhe nityārādhanavidhī nityārādhanavidhayaḥ
Accusativenityārādhanavidhim nityārādhanavidhī nityārādhanavidhīn
Instrumentalnityārādhanavidhinā nityārādhanavidhibhyām nityārādhanavidhibhiḥ
Dativenityārādhanavidhaye nityārādhanavidhibhyām nityārādhanavidhibhyaḥ
Ablativenityārādhanavidheḥ nityārādhanavidhibhyām nityārādhanavidhibhyaḥ
Genitivenityārādhanavidheḥ nityārādhanavidhyoḥ nityārādhanavidhīnām
Locativenityārādhanavidhau nityārādhanavidhyoḥ nityārādhanavidhiṣu

Compound nityārādhanavidhi -

Adverb -nityārādhanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria