Declension table of ?nityārādhana

Deva

NeuterSingularDualPlural
Nominativenityārādhanam nityārādhane nityārādhanāni
Vocativenityārādhana nityārādhane nityārādhanāni
Accusativenityārādhanam nityārādhane nityārādhanāni
Instrumentalnityārādhanena nityārādhanābhyām nityārādhanaiḥ
Dativenityārādhanāya nityārādhanābhyām nityārādhanebhyaḥ
Ablativenityārādhanāt nityārādhanābhyām nityārādhanebhyaḥ
Genitivenityārādhanasya nityārādhanayoḥ nityārādhanānām
Locativenityārādhane nityārādhanayoḥ nityārādhaneṣu

Compound nityārādhana -

Adverb -nityārādhanam -nityārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria