Declension table of ?nityānusandhāna

Deva

NeuterSingularDualPlural
Nominativenityānusandhānam nityānusandhāne nityānusandhānāni
Vocativenityānusandhāna nityānusandhāne nityānusandhānāni
Accusativenityānusandhānam nityānusandhāne nityānusandhānāni
Instrumentalnityānusandhānena nityānusandhānābhyām nityānusandhānaiḥ
Dativenityānusandhānāya nityānusandhānābhyām nityānusandhānebhyaḥ
Ablativenityānusandhānāt nityānusandhānābhyām nityānusandhānebhyaḥ
Genitivenityānusandhānasya nityānusandhānayoḥ nityānusandhānānām
Locativenityānusandhāne nityānusandhānayoḥ nityānusandhāneṣu

Compound nityānusandhāna -

Adverb -nityānusandhānam -nityānusandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria