Declension table of ?nityānugṛhītā

Deva

FeminineSingularDualPlural
Nominativenityānugṛhītā nityānugṛhīte nityānugṛhītāḥ
Vocativenityānugṛhīte nityānugṛhīte nityānugṛhītāḥ
Accusativenityānugṛhītām nityānugṛhīte nityānugṛhītāḥ
Instrumentalnityānugṛhītayā nityānugṛhītābhyām nityānugṛhītābhiḥ
Dativenityānugṛhītāyai nityānugṛhītābhyām nityānugṛhītābhyaḥ
Ablativenityānugṛhītāyāḥ nityānugṛhītābhyām nityānugṛhītābhyaḥ
Genitivenityānugṛhītāyāḥ nityānugṛhītayoḥ nityānugṛhītānām
Locativenityānugṛhītāyām nityānugṛhītayoḥ nityānugṛhītāsu

Adverb -nityānugṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria