Declension table of ?nityānubaddha

Deva

MasculineSingularDualPlural
Nominativenityānubaddhaḥ nityānubaddhau nityānubaddhāḥ
Vocativenityānubaddha nityānubaddhau nityānubaddhāḥ
Accusativenityānubaddham nityānubaddhau nityānubaddhān
Instrumentalnityānubaddhena nityānubaddhābhyām nityānubaddhaiḥ nityānubaddhebhiḥ
Dativenityānubaddhāya nityānubaddhābhyām nityānubaddhebhyaḥ
Ablativenityānubaddhāt nityānubaddhābhyām nityānubaddhebhyaḥ
Genitivenityānubaddhasya nityānubaddhayoḥ nityānubaddhānām
Locativenityānubaddhe nityānubaddhayoḥ nityānubaddheṣu

Compound nityānubaddha -

Adverb -nityānubaddham -nityānubaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria