Declension table of ?nityānnadānamāhātmya

Deva

NeuterSingularDualPlural
Nominativenityānnadānamāhātmyam nityānnadānamāhātmye nityānnadānamāhātmyāni
Vocativenityānnadānamāhātmya nityānnadānamāhātmye nityānnadānamāhātmyāni
Accusativenityānnadānamāhātmyam nityānnadānamāhātmye nityānnadānamāhātmyāni
Instrumentalnityānnadānamāhātmyena nityānnadānamāhātmyābhyām nityānnadānamāhātmyaiḥ
Dativenityānnadānamāhātmyāya nityānnadānamāhātmyābhyām nityānnadānamāhātmyebhyaḥ
Ablativenityānnadānamāhātmyāt nityānnadānamāhātmyābhyām nityānnadānamāhātmyebhyaḥ
Genitivenityānnadānamāhātmyasya nityānnadānamāhātmyayoḥ nityānnadānamāhātmyānām
Locativenityānnadānamāhātmye nityānnadānamāhātmyayoḥ nityānnadānamāhātmyeṣu

Compound nityānnadānamāhātmya -

Adverb -nityānnadānamāhātmyam -nityānnadānamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria