Declension table of ?nityānandarasa

Deva

MasculineSingularDualPlural
Nominativenityānandarasaḥ nityānandarasau nityānandarasāḥ
Vocativenityānandarasa nityānandarasau nityānandarasāḥ
Accusativenityānandarasam nityānandarasau nityānandarasān
Instrumentalnityānandarasena nityānandarasābhyām nityānandarasaiḥ nityānandarasebhiḥ
Dativenityānandarasāya nityānandarasābhyām nityānandarasebhyaḥ
Ablativenityānandarasāt nityānandarasābhyām nityānandarasebhyaḥ
Genitivenityānandarasasya nityānandarasayoḥ nityānandarasānām
Locativenityānandarase nityānandarasayoḥ nityānandaraseṣu

Compound nityānandarasa -

Adverb -nityānandarasam -nityānandarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria