Declension table of ?nityācāravidhi

Deva

MasculineSingularDualPlural
Nominativenityācāravidhiḥ nityācāravidhī nityācāravidhayaḥ
Vocativenityācāravidhe nityācāravidhī nityācāravidhayaḥ
Accusativenityācāravidhim nityācāravidhī nityācāravidhīn
Instrumentalnityācāravidhinā nityācāravidhibhyām nityācāravidhibhiḥ
Dativenityācāravidhaye nityācāravidhibhyām nityācāravidhibhyaḥ
Ablativenityācāravidheḥ nityācāravidhibhyām nityācāravidhibhyaḥ
Genitivenityācāravidheḥ nityācāravidhyoḥ nityācāravidhīnām
Locativenityācāravidhau nityācāravidhyoḥ nityācāravidhiṣu

Compound nityācāravidhi -

Adverb -nityācāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria