Declension table of ?nityācārapradīpa

Deva

MasculineSingularDualPlural
Nominativenityācārapradīpaḥ nityācārapradīpau nityācārapradīpāḥ
Vocativenityācārapradīpa nityācārapradīpau nityācārapradīpāḥ
Accusativenityācārapradīpam nityācārapradīpau nityācārapradīpān
Instrumentalnityācārapradīpena nityācārapradīpābhyām nityācārapradīpaiḥ nityācārapradīpebhiḥ
Dativenityācārapradīpāya nityācārapradīpābhyām nityācārapradīpebhyaḥ
Ablativenityācārapradīpāt nityācārapradīpābhyām nityācārapradīpebhyaḥ
Genitivenityācārapradīpasya nityācārapradīpayoḥ nityācārapradīpānām
Locativenityācārapradīpe nityācārapradīpayoḥ nityācārapradīpeṣu

Compound nityācārapradīpa -

Adverb -nityācārapradīpam -nityācārapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria