Declension table of ?nituṇḍa

Deva

MasculineSingularDualPlural
Nominativenituṇḍaḥ nituṇḍau nituṇḍāḥ
Vocativenituṇḍa nituṇḍau nituṇḍāḥ
Accusativenituṇḍam nituṇḍau nituṇḍān
Instrumentalnituṇḍena nituṇḍābhyām nituṇḍaiḥ nituṇḍebhiḥ
Dativenituṇḍāya nituṇḍābhyām nituṇḍebhyaḥ
Ablativenituṇḍāt nituṇḍābhyām nituṇḍebhyaḥ
Genitivenituṇḍasya nituṇḍayoḥ nituṇḍānām
Locativenituṇḍe nituṇḍayoḥ nituṇḍeṣu

Compound nituṇḍa -

Adverb -nituṇḍam -nituṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria