Declension table of ?nitośana

Deva

NeuterSingularDualPlural
Nominativenitośanam nitośane nitośanāni
Vocativenitośana nitośane nitośanāni
Accusativenitośanam nitośane nitośanāni
Instrumentalnitośanena nitośanābhyām nitośanaiḥ
Dativenitośanāya nitośanābhyām nitośanebhyaḥ
Ablativenitośanāt nitośanābhyām nitośanebhyaḥ
Genitivenitośanasya nitośanayoḥ nitośanānām
Locativenitośane nitośanayoḥ nitośaneṣu

Compound nitośana -

Adverb -nitośanam -nitośanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria