Declension table of ?nitatni

Deva

FeminineSingularDualPlural
Nominativenitatniḥ nitatnī nitatnayaḥ
Vocativenitatne nitatnī nitatnayaḥ
Accusativenitatnim nitatnī nitatnīḥ
Instrumentalnitatnyā nitatnibhyām nitatnibhiḥ
Dativenitatnyai nitatnaye nitatnibhyām nitatnibhyaḥ
Ablativenitatnyāḥ nitatneḥ nitatnibhyām nitatnibhyaḥ
Genitivenitatnyāḥ nitatneḥ nitatnyoḥ nitatnīnām
Locativenitatnyām nitatnau nitatnyoḥ nitatniṣu

Compound nitatni -

Adverb -nitatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria