Declension table of ?nitambhū

Deva

MasculineSingularDualPlural
Nominativenitambhūḥ nitambhuvau nitambhuvaḥ
Vocativenitambhūḥ nitambhu nitambhuvau nitambhuvaḥ
Accusativenitambhuvam nitambhuvau nitambhuvaḥ
Instrumentalnitambhuvā nitambhūbhyām nitambhūbhiḥ
Dativenitambhuvai nitambhuve nitambhūbhyām nitambhūbhyaḥ
Ablativenitambhuvāḥ nitambhuvaḥ nitambhūbhyām nitambhūbhyaḥ
Genitivenitambhuvāḥ nitambhuvaḥ nitambhuvoḥ nitambhūnām nitambhuvām
Locativenitambhuvi nitambhuvām nitambhuvoḥ nitambhūṣu

Compound nitambhū -

Adverb -nitambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria