Declension table of ?nitambavatī

Deva

FeminineSingularDualPlural
Nominativenitambavatī nitambavatyau nitambavatyaḥ
Vocativenitambavati nitambavatyau nitambavatyaḥ
Accusativenitambavatīm nitambavatyau nitambavatīḥ
Instrumentalnitambavatyā nitambavatībhyām nitambavatībhiḥ
Dativenitambavatyai nitambavatībhyām nitambavatībhyaḥ
Ablativenitambavatyāḥ nitambavatībhyām nitambavatībhyaḥ
Genitivenitambavatyāḥ nitambavatyoḥ nitambavatīnām
Locativenitambavatyām nitambavatyoḥ nitambavatīṣu

Compound nitambavati - nitambavatī -

Adverb -nitambavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria